Declension table of ?mālavyadeśa

Deva

MasculineSingularDualPlural
Nominativemālavyadeśaḥ mālavyadeśau mālavyadeśāḥ
Vocativemālavyadeśa mālavyadeśau mālavyadeśāḥ
Accusativemālavyadeśam mālavyadeśau mālavyadeśān
Instrumentalmālavyadeśena mālavyadeśābhyām mālavyadeśaiḥ mālavyadeśebhiḥ
Dativemālavyadeśāya mālavyadeśābhyām mālavyadeśebhyaḥ
Ablativemālavyadeśāt mālavyadeśābhyām mālavyadeśebhyaḥ
Genitivemālavyadeśasya mālavyadeśayoḥ mālavyadeśānām
Locativemālavyadeśe mālavyadeśayoḥ mālavyadeśeṣu

Compound mālavyadeśa -

Adverb -mālavyadeśam -mālavyadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria