Declension table of ?mālavodbhavā

Deva

FeminineSingularDualPlural
Nominativemālavodbhavā mālavodbhave mālavodbhavāḥ
Vocativemālavodbhave mālavodbhave mālavodbhavāḥ
Accusativemālavodbhavām mālavodbhave mālavodbhavāḥ
Instrumentalmālavodbhavayā mālavodbhavābhyām mālavodbhavābhiḥ
Dativemālavodbhavāyai mālavodbhavābhyām mālavodbhavābhyaḥ
Ablativemālavodbhavāyāḥ mālavodbhavābhyām mālavodbhavābhyaḥ
Genitivemālavodbhavāyāḥ mālavodbhavayoḥ mālavodbhavānām
Locativemālavodbhavāyām mālavodbhavayoḥ mālavodbhavāsu

Adverb -mālavodbhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria