Declension table of ?mālavodbhava

Deva

NeuterSingularDualPlural
Nominativemālavodbhavam mālavodbhave mālavodbhavāni
Vocativemālavodbhava mālavodbhave mālavodbhavāni
Accusativemālavodbhavam mālavodbhave mālavodbhavāni
Instrumentalmālavodbhavena mālavodbhavābhyām mālavodbhavaiḥ
Dativemālavodbhavāya mālavodbhavābhyām mālavodbhavebhyaḥ
Ablativemālavodbhavāt mālavodbhavābhyām mālavodbhavebhyaḥ
Genitivemālavodbhavasya mālavodbhavayoḥ mālavodbhavānām
Locativemālavodbhave mālavodbhavayoḥ mālavodbhaveṣu

Compound mālavodbhava -

Adverb -mālavodbhavam -mālavodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria