Declension table of ?mālavodbhava

Deva

MasculineSingularDualPlural
Nominativemālavodbhavaḥ mālavodbhavau mālavodbhavāḥ
Vocativemālavodbhava mālavodbhavau mālavodbhavāḥ
Accusativemālavodbhavam mālavodbhavau mālavodbhavān
Instrumentalmālavodbhavena mālavodbhavābhyām mālavodbhavaiḥ mālavodbhavebhiḥ
Dativemālavodbhavāya mālavodbhavābhyām mālavodbhavebhyaḥ
Ablativemālavodbhavāt mālavodbhavābhyām mālavodbhavebhyaḥ
Genitivemālavodbhavasya mālavodbhavayoḥ mālavodbhavānām
Locativemālavodbhave mālavodbhavayoḥ mālavodbhaveṣu

Compound mālavodbhava -

Adverb -mālavodbhavam -mālavodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria