Declension table of ?mālavendra

Deva

MasculineSingularDualPlural
Nominativemālavendraḥ mālavendrau mālavendrāḥ
Vocativemālavendra mālavendrau mālavendrāḥ
Accusativemālavendram mālavendrau mālavendrān
Instrumentalmālavendreṇa mālavendrābhyām mālavendraiḥ mālavendrebhiḥ
Dativemālavendrāya mālavendrābhyām mālavendrebhyaḥ
Ablativemālavendrāt mālavendrābhyām mālavendrebhyaḥ
Genitivemālavendrasya mālavendrayoḥ mālavendrāṇām
Locativemālavendre mālavendrayoḥ mālavendreṣu

Compound mālavendra -

Adverb -mālavendram -mālavendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria