Declension table of ?mālavaviṣaya

Deva

MasculineSingularDualPlural
Nominativemālavaviṣayaḥ mālavaviṣayau mālavaviṣayāḥ
Vocativemālavaviṣaya mālavaviṣayau mālavaviṣayāḥ
Accusativemālavaviṣayam mālavaviṣayau mālavaviṣayān
Instrumentalmālavaviṣayeṇa mālavaviṣayābhyām mālavaviṣayaiḥ mālavaviṣayebhiḥ
Dativemālavaviṣayāya mālavaviṣayābhyām mālavaviṣayebhyaḥ
Ablativemālavaviṣayāt mālavaviṣayābhyām mālavaviṣayebhyaḥ
Genitivemālavaviṣayasya mālavaviṣayayoḥ mālavaviṣayāṇām
Locativemālavaviṣaye mālavaviṣayayoḥ mālavaviṣayeṣu

Compound mālavaviṣaya -

Adverb -mālavaviṣayam -mālavaviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria