Declension table of ?mālavanṛpati

Deva

MasculineSingularDualPlural
Nominativemālavanṛpatiḥ mālavanṛpatī mālavanṛpatayaḥ
Vocativemālavanṛpate mālavanṛpatī mālavanṛpatayaḥ
Accusativemālavanṛpatim mālavanṛpatī mālavanṛpatīn
Instrumentalmālavanṛpatinā mālavanṛpatibhyām mālavanṛpatibhiḥ
Dativemālavanṛpataye mālavanṛpatibhyām mālavanṛpatibhyaḥ
Ablativemālavanṛpateḥ mālavanṛpatibhyām mālavanṛpatibhyaḥ
Genitivemālavanṛpateḥ mālavanṛpatyoḥ mālavanṛpatīnām
Locativemālavanṛpatau mālavanṛpatyoḥ mālavanṛpatiṣu

Compound mālavanṛpati -

Adverb -mālavanṛpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria