Declension table of ?mālavamaṇḍalādhipati

Deva

MasculineSingularDualPlural
Nominativemālavamaṇḍalādhipatiḥ mālavamaṇḍalādhipatī mālavamaṇḍalādhipatayaḥ
Vocativemālavamaṇḍalādhipate mālavamaṇḍalādhipatī mālavamaṇḍalādhipatayaḥ
Accusativemālavamaṇḍalādhipatim mālavamaṇḍalādhipatī mālavamaṇḍalādhipatīn
Instrumentalmālavamaṇḍalādhipatinā mālavamaṇḍalādhipatibhyām mālavamaṇḍalādhipatibhiḥ
Dativemālavamaṇḍalādhipataye mālavamaṇḍalādhipatibhyām mālavamaṇḍalādhipatibhyaḥ
Ablativemālavamaṇḍalādhipateḥ mālavamaṇḍalādhipatibhyām mālavamaṇḍalādhipatibhyaḥ
Genitivemālavamaṇḍalādhipateḥ mālavamaṇḍalādhipatyoḥ mālavamaṇḍalādhipatīnām
Locativemālavamaṇḍalādhipatau mālavamaṇḍalādhipatyoḥ mālavamaṇḍalādhipatiṣu

Compound mālavamaṇḍalādhipati -

Adverb -mālavamaṇḍalādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria