Declension table of mālavaka

Deva

NeuterSingularDualPlural
Nominativemālavakam mālavake mālavakāni
Vocativemālavaka mālavake mālavakāni
Accusativemālavakam mālavake mālavakāni
Instrumentalmālavakena mālavakābhyām mālavakaiḥ
Dativemālavakāya mālavakābhyām mālavakebhyaḥ
Ablativemālavakāt mālavakābhyām mālavakebhyaḥ
Genitivemālavakasya mālavakayoḥ mālavakānām
Locativemālavake mālavakayoḥ mālavakeṣu

Compound mālavaka -

Adverb -mālavakam -mālavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria