Declension table of ?mālavadeśa

Deva

MasculineSingularDualPlural
Nominativemālavadeśaḥ mālavadeśau mālavadeśāḥ
Vocativemālavadeśa mālavadeśau mālavadeśāḥ
Accusativemālavadeśam mālavadeśau mālavadeśān
Instrumentalmālavadeśena mālavadeśābhyām mālavadeśaiḥ mālavadeśebhiḥ
Dativemālavadeśāya mālavadeśābhyām mālavadeśebhyaḥ
Ablativemālavadeśāt mālavadeśābhyām mālavadeśebhyaḥ
Genitivemālavadeśasya mālavadeśayoḥ mālavadeśānām
Locativemālavadeśe mālavadeśayoḥ mālavadeśeṣu

Compound mālavadeśa -

Adverb -mālavadeśam -mālavadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria