Declension table of ?mālavādhīśa

Deva

MasculineSingularDualPlural
Nominativemālavādhīśaḥ mālavādhīśau mālavādhīśāḥ
Vocativemālavādhīśa mālavādhīśau mālavādhīśāḥ
Accusativemālavādhīśam mālavādhīśau mālavādhīśān
Instrumentalmālavādhīśena mālavādhīśābhyām mālavādhīśaiḥ mālavādhīśebhiḥ
Dativemālavādhīśāya mālavādhīśābhyām mālavādhīśebhyaḥ
Ablativemālavādhīśāt mālavādhīśābhyām mālavādhīśebhyaḥ
Genitivemālavādhīśasya mālavādhīśayoḥ mālavādhīśānām
Locativemālavādhīśe mālavādhīśayoḥ mālavādhīśeṣu

Compound mālavādhīśa -

Adverb -mālavādhīśam -mālavādhīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria