Declension table of ?mālamaṅgalabhāṇa

Deva

MasculineSingularDualPlural
Nominativemālamaṅgalabhāṇaḥ mālamaṅgalabhāṇau mālamaṅgalabhāṇāḥ
Vocativemālamaṅgalabhāṇa mālamaṅgalabhāṇau mālamaṅgalabhāṇāḥ
Accusativemālamaṅgalabhāṇam mālamaṅgalabhāṇau mālamaṅgalabhāṇān
Instrumentalmālamaṅgalabhāṇena mālamaṅgalabhāṇābhyām mālamaṅgalabhāṇaiḥ
Dativemālamaṅgalabhāṇāya mālamaṅgalabhāṇābhyām mālamaṅgalabhāṇebhyaḥ
Ablativemālamaṅgalabhāṇāt mālamaṅgalabhāṇābhyām mālamaṅgalabhāṇebhyaḥ
Genitivemālamaṅgalabhāṇasya mālamaṅgalabhāṇayoḥ mālamaṅgalabhāṇānām
Locativemālamaṅgalabhāṇe mālamaṅgalabhāṇayoḥ mālamaṅgalabhāṇeṣu

Compound mālamaṅgalabhāṇa -

Adverb -mālamaṅgalabhāṇam -mālamaṅgalabhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria