Declension table of ?mālahāyana

Deva

MasculineSingularDualPlural
Nominativemālahāyanaḥ mālahāyanau mālahāyanāḥ
Vocativemālahāyana mālahāyanau mālahāyanāḥ
Accusativemālahāyanam mālahāyanau mālahāyanān
Instrumentalmālahāyanena mālahāyanābhyām mālahāyanaiḥ mālahāyanebhiḥ
Dativemālahāyanāya mālahāyanābhyām mālahāyanebhyaḥ
Ablativemālahāyanāt mālahāyanābhyām mālahāyanebhyaḥ
Genitivemālahāyanasya mālahāyanayoḥ mālahāyanānām
Locativemālahāyane mālahāyanayoḥ mālahāyaneṣu

Compound mālahāyana -

Adverb -mālahāyanam -mālahāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria