Declension table of ?māladhānya

Deva

MasculineSingularDualPlural
Nominativemāladhānyaḥ māladhānyau māladhānyāḥ
Vocativemāladhānya māladhānyau māladhānyāḥ
Accusativemāladhānyam māladhānyau māladhānyān
Instrumentalmāladhānyena māladhānyābhyām māladhānyaiḥ māladhānyebhiḥ
Dativemāladhānyāya māladhānyābhyām māladhānyebhyaḥ
Ablativemāladhānyāt māladhānyābhyām māladhānyebhyaḥ
Genitivemāladhānyasya māladhānyayoḥ māladhānyānām
Locativemāladhānye māladhānyayoḥ māladhānyeṣu

Compound māladhānya -

Adverb -māladhānyam -māladhānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria