Declension table of ?mālada

Deva

MasculineSingularDualPlural
Nominativemāladaḥ māladau māladāḥ
Vocativemālada māladau māladāḥ
Accusativemāladam māladau māladān
Instrumentalmāladena māladābhyām māladaiḥ māladebhiḥ
Dativemāladāya māladābhyām māladebhyaḥ
Ablativemāladāt māladābhyām māladebhyaḥ
Genitivemāladasya māladayoḥ māladānām
Locativemālade māladayoḥ māladeṣu

Compound mālada -

Adverb -māladam -māladāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria