Declension table of ?mālabhañjikā

Deva

FeminineSingularDualPlural
Nominativemālabhañjikā mālabhañjike mālabhañjikāḥ
Vocativemālabhañjike mālabhañjike mālabhañjikāḥ
Accusativemālabhañjikām mālabhañjike mālabhañjikāḥ
Instrumentalmālabhañjikayā mālabhañjikābhyām mālabhañjikābhiḥ
Dativemālabhañjikāyai mālabhañjikābhyām mālabhañjikābhyaḥ
Ablativemālabhañjikāyāḥ mālabhañjikābhyām mālabhañjikābhyaḥ
Genitivemālabhañjikāyāḥ mālabhañjikayoḥ mālabhañjikānām
Locativemālabhañjikāyām mālabhañjikayoḥ mālabhañjikāsu

Adverb -mālabhañjikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria