Declension table of ?mālabhārin

Deva

MasculineSingularDualPlural
Nominativemālabhārī mālabhāriṇau mālabhāriṇaḥ
Vocativemālabhārin mālabhāriṇau mālabhāriṇaḥ
Accusativemālabhāriṇam mālabhāriṇau mālabhāriṇaḥ
Instrumentalmālabhāriṇā mālabhāribhyām mālabhāribhiḥ
Dativemālabhāriṇe mālabhāribhyām mālabhāribhyaḥ
Ablativemālabhāriṇaḥ mālabhāribhyām mālabhāribhyaḥ
Genitivemālabhāriṇaḥ mālabhāriṇoḥ mālabhāriṇām
Locativemālabhāriṇi mālabhāriṇoḥ mālabhāriṣu

Compound mālabhāri -

Adverb -mālabhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria