Declension table of ?mālāśodhana

Deva

NeuterSingularDualPlural
Nominativemālāśodhanam mālāśodhane mālāśodhanāni
Vocativemālāśodhana mālāśodhane mālāśodhanāni
Accusativemālāśodhanam mālāśodhane mālāśodhanāni
Instrumentalmālāśodhanena mālāśodhanābhyām mālāśodhanaiḥ
Dativemālāśodhanāya mālāśodhanābhyām mālāśodhanebhyaḥ
Ablativemālāśodhanāt mālāśodhanābhyām mālāśodhanebhyaḥ
Genitivemālāśodhanasya mālāśodhanayoḥ mālāśodhanānām
Locativemālāśodhane mālāśodhanayoḥ mālāśodhaneṣu

Compound mālāśodhana -

Adverb -mālāśodhanam -mālāśodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria