Declension table of ?mālāvatī

Deva

FeminineSingularDualPlural
Nominativemālāvatī mālāvatyau mālāvatyaḥ
Vocativemālāvati mālāvatyau mālāvatyaḥ
Accusativemālāvatīm mālāvatyau mālāvatīḥ
Instrumentalmālāvatyā mālāvatībhyām mālāvatībhiḥ
Dativemālāvatyai mālāvatībhyām mālāvatībhyaḥ
Ablativemālāvatyāḥ mālāvatībhyām mālāvatībhyaḥ
Genitivemālāvatyāḥ mālāvatyoḥ mālāvatīnām
Locativemālāvatyām mālāvatyoḥ mālāvatīṣu

Compound mālāvati - mālāvatī -

Adverb -mālāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria