Declension table of ?mālāvata

Deva

NeuterSingularDualPlural
Nominativemālāvatam mālāvate mālāvatāni
Vocativemālāvata mālāvate mālāvatāni
Accusativemālāvatam mālāvate mālāvatāni
Instrumentalmālāvatena mālāvatābhyām mālāvataiḥ
Dativemālāvatāya mālāvatābhyām mālāvatebhyaḥ
Ablativemālāvatāt mālāvatābhyām mālāvatebhyaḥ
Genitivemālāvatasya mālāvatayoḥ mālāvatānām
Locativemālāvate mālāvatayoḥ mālāvateṣu

Compound mālāvata -

Adverb -mālāvatam -mālāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria