Declension table of ?mālātṛṇaka

Deva

MasculineSingularDualPlural
Nominativemālātṛṇakaḥ mālātṛṇakau mālātṛṇakāḥ
Vocativemālātṛṇaka mālātṛṇakau mālātṛṇakāḥ
Accusativemālātṛṇakam mālātṛṇakau mālātṛṇakān
Instrumentalmālātṛṇakena mālātṛṇakābhyām mālātṛṇakaiḥ
Dativemālātṛṇakāya mālātṛṇakābhyām mālātṛṇakebhyaḥ
Ablativemālātṛṇakāt mālātṛṇakābhyām mālātṛṇakebhyaḥ
Genitivemālātṛṇakasya mālātṛṇakayoḥ mālātṛṇakānām
Locativemālātṛṇake mālātṛṇakayoḥ mālātṛṇakeṣu

Compound mālātṛṇaka -

Adverb -mālātṛṇakam -mālātṛṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria