Declension table of ?mālāsaṃskāravarṇana

Deva

NeuterSingularDualPlural
Nominativemālāsaṃskāravarṇanam mālāsaṃskāravarṇane mālāsaṃskāravarṇanāni
Vocativemālāsaṃskāravarṇana mālāsaṃskāravarṇane mālāsaṃskāravarṇanāni
Accusativemālāsaṃskāravarṇanam mālāsaṃskāravarṇane mālāsaṃskāravarṇanāni
Instrumentalmālāsaṃskāravarṇanena mālāsaṃskāravarṇanābhyām mālāsaṃskāravarṇanaiḥ
Dativemālāsaṃskāravarṇanāya mālāsaṃskāravarṇanābhyām mālāsaṃskāravarṇanebhyaḥ
Ablativemālāsaṃskāravarṇanāt mālāsaṃskāravarṇanābhyām mālāsaṃskāravarṇanebhyaḥ
Genitivemālāsaṃskāravarṇanasya mālāsaṃskāravarṇanayoḥ mālāsaṃskāravarṇanānām
Locativemālāsaṃskāravarṇane mālāsaṃskāravarṇanayoḥ mālāsaṃskāravarṇaneṣu

Compound mālāsaṃskāravarṇana -

Adverb -mālāsaṃskāravarṇanam -mālāsaṃskāravarṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria