Declension table of ?mālāsaṃskāra

Deva

MasculineSingularDualPlural
Nominativemālāsaṃskāraḥ mālāsaṃskārau mālāsaṃskārāḥ
Vocativemālāsaṃskāra mālāsaṃskārau mālāsaṃskārāḥ
Accusativemālāsaṃskāram mālāsaṃskārau mālāsaṃskārān
Instrumentalmālāsaṃskāreṇa mālāsaṃskārābhyām mālāsaṃskāraiḥ mālāsaṃskārebhiḥ
Dativemālāsaṃskārāya mālāsaṃskārābhyām mālāsaṃskārebhyaḥ
Ablativemālāsaṃskārāt mālāsaṃskārābhyām mālāsaṃskārebhyaḥ
Genitivemālāsaṃskārasya mālāsaṃskārayoḥ mālāsaṃskārāṇām
Locativemālāsaṃskāre mālāsaṃskārayoḥ mālāsaṃskāreṣu

Compound mālāsaṃskāra -

Adverb -mālāsaṃskāram -mālāsaṃskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria