Declension table of ?mālārūpatva

Deva

NeuterSingularDualPlural
Nominativemālārūpatvam mālārūpatve mālārūpatvāni
Vocativemālārūpatva mālārūpatve mālārūpatvāni
Accusativemālārūpatvam mālārūpatve mālārūpatvāni
Instrumentalmālārūpatvena mālārūpatvābhyām mālārūpatvaiḥ
Dativemālārūpatvāya mālārūpatvābhyām mālārūpatvebhyaḥ
Ablativemālārūpatvāt mālārūpatvābhyām mālārūpatvebhyaḥ
Genitivemālārūpatvasya mālārūpatvayoḥ mālārūpatvānām
Locativemālārūpatve mālārūpatvayoḥ mālārūpatveṣu

Compound mālārūpatva -

Adverb -mālārūpatvam -mālārūpatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria