Declension table of ?mālārūpa

Deva

NeuterSingularDualPlural
Nominativemālārūpam mālārūpe mālārūpāṇi
Vocativemālārūpa mālārūpe mālārūpāṇi
Accusativemālārūpam mālārūpe mālārūpāṇi
Instrumentalmālārūpeṇa mālārūpābhyām mālārūpaiḥ
Dativemālārūpāya mālārūpābhyām mālārūpebhyaḥ
Ablativemālārūpāt mālārūpābhyām mālārūpebhyaḥ
Genitivemālārūpasya mālārūpayoḥ mālārūpāṇām
Locativemālārūpe mālārūpayoḥ mālārūpeṣu

Compound mālārūpa -

Adverb -mālārūpam -mālārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria