Declension table of ?mālārūpa

Deva

MasculineSingularDualPlural
Nominativemālārūpaḥ mālārūpau mālārūpāḥ
Vocativemālārūpa mālārūpau mālārūpāḥ
Accusativemālārūpam mālārūpau mālārūpān
Instrumentalmālārūpeṇa mālārūpābhyām mālārūpaiḥ mālārūpebhiḥ
Dativemālārūpāya mālārūpābhyām mālārūpebhyaḥ
Ablativemālārūpāt mālārūpābhyām mālārūpebhyaḥ
Genitivemālārūpasya mālārūpayoḥ mālārūpāṇām
Locativemālārūpe mālārūpayoḥ mālārūpeṣu

Compound mālārūpa -

Adverb -mālārūpam -mālārūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria