Declension table of ?mālāprasthaka

Deva

NeuterSingularDualPlural
Nominativemālāprasthakam mālāprasthake mālāprasthakāni
Vocativemālāprasthaka mālāprasthake mālāprasthakāni
Accusativemālāprasthakam mālāprasthake mālāprasthakāni
Instrumentalmālāprasthakena mālāprasthakābhyām mālāprasthakaiḥ
Dativemālāprasthakāya mālāprasthakābhyām mālāprasthakebhyaḥ
Ablativemālāprasthakāt mālāprasthakābhyām mālāprasthakebhyaḥ
Genitivemālāprasthakasya mālāprasthakayoḥ mālāprasthakānām
Locativemālāprasthake mālāprasthakayoḥ mālāprasthakeṣu

Compound mālāprasthaka -

Adverb -mālāprasthakam -mālāprasthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria