Declension table of ?mālāprasthaka

Deva

MasculineSingularDualPlural
Nominativemālāprasthakaḥ mālāprasthakau mālāprasthakāḥ
Vocativemālāprasthaka mālāprasthakau mālāprasthakāḥ
Accusativemālāprasthakam mālāprasthakau mālāprasthakān
Instrumentalmālāprasthakena mālāprasthakābhyām mālāprasthakaiḥ mālāprasthakebhiḥ
Dativemālāprasthakāya mālāprasthakābhyām mālāprasthakebhyaḥ
Ablativemālāprasthakāt mālāprasthakābhyām mālāprasthakebhyaḥ
Genitivemālāprasthakasya mālāprasthakayoḥ mālāprasthakānām
Locativemālāprasthake mālāprasthakayoḥ mālāprasthakeṣu

Compound mālāprasthaka -

Adverb -mālāprasthakam -mālāprasthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria