Declension table of ?mālāguṇaparikṣiptā

Deva

FeminineSingularDualPlural
Nominativemālāguṇaparikṣiptā mālāguṇaparikṣipte mālāguṇaparikṣiptāḥ
Vocativemālāguṇaparikṣipte mālāguṇaparikṣipte mālāguṇaparikṣiptāḥ
Accusativemālāguṇaparikṣiptām mālāguṇaparikṣipte mālāguṇaparikṣiptāḥ
Instrumentalmālāguṇaparikṣiptayā mālāguṇaparikṣiptābhyām mālāguṇaparikṣiptābhiḥ
Dativemālāguṇaparikṣiptāyai mālāguṇaparikṣiptābhyām mālāguṇaparikṣiptābhyaḥ
Ablativemālāguṇaparikṣiptāyāḥ mālāguṇaparikṣiptābhyām mālāguṇaparikṣiptābhyaḥ
Genitivemālāguṇaparikṣiptāyāḥ mālāguṇaparikṣiptayoḥ mālāguṇaparikṣiptānām
Locativemālāguṇaparikṣiptāyām mālāguṇaparikṣiptayoḥ mālāguṇaparikṣiptāsu

Adverb -mālāguṇaparikṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria