Declension table of ?mālāṅka

Deva

MasculineSingularDualPlural
Nominativemālāṅkaḥ mālāṅkau mālāṅkāḥ
Vocativemālāṅka mālāṅkau mālāṅkāḥ
Accusativemālāṅkam mālāṅkau mālāṅkān
Instrumentalmālāṅkena mālāṅkābhyām mālāṅkaiḥ mālāṅkebhiḥ
Dativemālāṅkāya mālāṅkābhyām mālāṅkebhyaḥ
Ablativemālāṅkāt mālāṅkābhyām mālāṅkebhyaḥ
Genitivemālāṅkasya mālāṅkayoḥ mālāṅkānām
Locativemālāṅke mālāṅkayoḥ mālāṅkeṣu

Compound mālāṅka -

Adverb -mālāṅkam -mālāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria