Declension table of ?mākarandī

Deva

FeminineSingularDualPlural
Nominativemākarandī mākarandyau mākarandyaḥ
Vocativemākarandi mākarandyau mākarandyaḥ
Accusativemākarandīm mākarandyau mākarandīḥ
Instrumentalmākarandyā mākarandībhyām mākarandībhiḥ
Dativemākarandyai mākarandībhyām mākarandībhyaḥ
Ablativemākarandyāḥ mākarandībhyām mākarandībhyaḥ
Genitivemākarandyāḥ mākarandyoḥ mākarandīnām
Locativemākarandyām mākarandyoḥ mākarandīṣu

Compound mākarandi - mākarandī -

Adverb -mākarandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria