Declension table of ?mākaranda

Deva

NeuterSingularDualPlural
Nominativemākarandam mākarande mākarandāni
Vocativemākaranda mākarande mākarandāni
Accusativemākarandam mākarande mākarandāni
Instrumentalmākarandena mākarandābhyām mākarandaiḥ
Dativemākarandāya mākarandābhyām mākarandebhyaḥ
Ablativemākarandāt mākarandābhyām mākarandebhyaḥ
Genitivemākarandasya mākarandayoḥ mākarandānām
Locativemākarande mākarandayoḥ mākarandeṣu

Compound mākaranda -

Adverb -mākarandam -mākarandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria