Declension table of ?mākaranda

Deva

MasculineSingularDualPlural
Nominativemākarandaḥ mākarandau mākarandāḥ
Vocativemākaranda mākarandau mākarandāḥ
Accusativemākarandam mākarandau mākarandān
Instrumentalmākarandena mākarandābhyām mākarandaiḥ mākarandebhiḥ
Dativemākarandāya mākarandābhyām mākarandebhyaḥ
Ablativemākarandāt mākarandābhyām mākarandebhyaḥ
Genitivemākarandasya mākarandayoḥ mākarandānām
Locativemākarande mākarandayoḥ mākarandeṣu

Compound mākaranda -

Adverb -mākarandam -mākarandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria