Declension table of ?mākṣikasvāmin

Deva

MasculineSingularDualPlural
Nominativemākṣikasvāmī mākṣikasvāminau mākṣikasvāminaḥ
Vocativemākṣikasvāmin mākṣikasvāminau mākṣikasvāminaḥ
Accusativemākṣikasvāminam mākṣikasvāminau mākṣikasvāminaḥ
Instrumentalmākṣikasvāminā mākṣikasvāmibhyām mākṣikasvāmibhiḥ
Dativemākṣikasvāmine mākṣikasvāmibhyām mākṣikasvāmibhyaḥ
Ablativemākṣikasvāminaḥ mākṣikasvāmibhyām mākṣikasvāmibhyaḥ
Genitivemākṣikasvāminaḥ mākṣikasvāminoḥ mākṣikasvāminām
Locativemākṣikasvāmini mākṣikasvāminoḥ mākṣikasvāmiṣu

Compound mākṣikasvāmi -

Adverb -mākṣikasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria