Declension table of ?mākṣikadhātu

Deva

MasculineSingularDualPlural
Nominativemākṣikadhātuḥ mākṣikadhātū mākṣikadhātavaḥ
Vocativemākṣikadhāto mākṣikadhātū mākṣikadhātavaḥ
Accusativemākṣikadhātum mākṣikadhātū mākṣikadhātūn
Instrumentalmākṣikadhātunā mākṣikadhātubhyām mākṣikadhātubhiḥ
Dativemākṣikadhātave mākṣikadhātubhyām mākṣikadhātubhyaḥ
Ablativemākṣikadhātoḥ mākṣikadhātubhyām mākṣikadhātubhyaḥ
Genitivemākṣikadhātoḥ mākṣikadhātvoḥ mākṣikadhātūnām
Locativemākṣikadhātau mākṣikadhātvoḥ mākṣikadhātuṣu

Compound mākṣikadhātu -

Adverb -mākṣikadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria