Declension table of ?mākṣikāśraya

Deva

MasculineSingularDualPlural
Nominativemākṣikāśrayaḥ mākṣikāśrayau mākṣikāśrayāḥ
Vocativemākṣikāśraya mākṣikāśrayau mākṣikāśrayāḥ
Accusativemākṣikāśrayam mākṣikāśrayau mākṣikāśrayān
Instrumentalmākṣikāśrayeṇa mākṣikāśrayābhyām mākṣikāśrayaiḥ mākṣikāśrayebhiḥ
Dativemākṣikāśrayāya mākṣikāśrayābhyām mākṣikāśrayebhyaḥ
Ablativemākṣikāśrayāt mākṣikāśrayābhyām mākṣikāśrayebhyaḥ
Genitivemākṣikāśrayasya mākṣikāśrayayoḥ mākṣikāśrayāṇām
Locativemākṣikāśraye mākṣikāśrayayoḥ mākṣikāśrayeṣu

Compound mākṣikāśraya -

Adverb -mākṣikāśrayam -mākṣikāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria