Declension table of ?mākṣikāśarkarā

Deva

FeminineSingularDualPlural
Nominativemākṣikāśarkarā mākṣikāśarkare mākṣikāśarkarāḥ
Vocativemākṣikāśarkare mākṣikāśarkare mākṣikāśarkarāḥ
Accusativemākṣikāśarkarām mākṣikāśarkare mākṣikāśarkarāḥ
Instrumentalmākṣikāśarkarayā mākṣikāśarkarābhyām mākṣikāśarkarābhiḥ
Dativemākṣikāśarkarāyai mākṣikāśarkarābhyām mākṣikāśarkarābhyaḥ
Ablativemākṣikāśarkarāyāḥ mākṣikāśarkarābhyām mākṣikāśarkarābhyaḥ
Genitivemākṣikāśarkarāyāḥ mākṣikāśarkarayoḥ mākṣikāśarkarāṇām
Locativemākṣikāśarkarāyām mākṣikāśarkarayoḥ mākṣikāśarkarāsu

Adverb -mākṣikāśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria