Declension table of ?mākṣikā

Deva

FeminineSingularDualPlural
Nominativemākṣikā mākṣike mākṣikāḥ
Vocativemākṣike mākṣike mākṣikāḥ
Accusativemākṣikām mākṣike mākṣikāḥ
Instrumentalmākṣikayā mākṣikābhyām mākṣikābhiḥ
Dativemākṣikāyai mākṣikābhyām mākṣikābhyaḥ
Ablativemākṣikāyāḥ mākṣikābhyām mākṣikābhyaḥ
Genitivemākṣikāyāḥ mākṣikayoḥ mākṣikāṇām
Locativemākṣikāyām mākṣikayoḥ mākṣikāsu

Adverb -mākṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria