Declension table of ?mākṣīkaśarkarā

Deva

FeminineSingularDualPlural
Nominativemākṣīkaśarkarā mākṣīkaśarkare mākṣīkaśarkarāḥ
Vocativemākṣīkaśarkare mākṣīkaśarkare mākṣīkaśarkarāḥ
Accusativemākṣīkaśarkarām mākṣīkaśarkare mākṣīkaśarkarāḥ
Instrumentalmākṣīkaśarkarayā mākṣīkaśarkarābhyām mākṣīkaśarkarābhiḥ
Dativemākṣīkaśarkarāyai mākṣīkaśarkarābhyām mākṣīkaśarkarābhyaḥ
Ablativemākṣīkaśarkarāyāḥ mākṣīkaśarkarābhyām mākṣīkaśarkarābhyaḥ
Genitivemākṣīkaśarkarāyāḥ mākṣīkaśarkarayoḥ mākṣīkaśarkarāṇām
Locativemākṣīkaśarkarāyām mākṣīkaśarkarayoḥ mākṣīkaśarkarāsu

Adverb -mākṣīkaśarkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria