Declension table of ?mākṣīkadhātu

Deva

MasculineSingularDualPlural
Nominativemākṣīkadhātuḥ mākṣīkadhātū mākṣīkadhātavaḥ
Vocativemākṣīkadhāto mākṣīkadhātū mākṣīkadhātavaḥ
Accusativemākṣīkadhātum mākṣīkadhātū mākṣīkadhātūn
Instrumentalmākṣīkadhātunā mākṣīkadhātubhyām mākṣīkadhātubhiḥ
Dativemākṣīkadhātave mākṣīkadhātubhyām mākṣīkadhātubhyaḥ
Ablativemākṣīkadhātoḥ mākṣīkadhātubhyām mākṣīkadhātubhyaḥ
Genitivemākṣīkadhātoḥ mākṣīkadhātvoḥ mākṣīkadhātūnām
Locativemākṣīkadhātau mākṣīkadhātvoḥ mākṣīkadhātuṣu

Compound mākṣīkadhātu -

Adverb -mākṣīkadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria