Declension table of ?mākṣīka

Deva

MasculineSingularDualPlural
Nominativemākṣīkaḥ mākṣīkau mākṣīkāḥ
Vocativemākṣīka mākṣīkau mākṣīkāḥ
Accusativemākṣīkam mākṣīkau mākṣīkān
Instrumentalmākṣīkeṇa mākṣīkābhyām mākṣīkaiḥ mākṣīkebhiḥ
Dativemākṣīkāya mākṣīkābhyām mākṣīkebhyaḥ
Ablativemākṣīkāt mākṣīkābhyām mākṣīkebhyaḥ
Genitivemākṣīkasya mākṣīkayoḥ mākṣīkāṇām
Locativemākṣīke mākṣīkayoḥ mākṣīkeṣu

Compound mākṣīka -

Adverb -mākṣīkam -mākṣīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria