Declension table of ?mākṣavyāyaṇī

Deva

FeminineSingularDualPlural
Nominativemākṣavyāyaṇī mākṣavyāyaṇyau mākṣavyāyaṇyaḥ
Vocativemākṣavyāyaṇi mākṣavyāyaṇyau mākṣavyāyaṇyaḥ
Accusativemākṣavyāyaṇīm mākṣavyāyaṇyau mākṣavyāyaṇīḥ
Instrumentalmākṣavyāyaṇyā mākṣavyāyaṇībhyām mākṣavyāyaṇībhiḥ
Dativemākṣavyāyaṇyai mākṣavyāyaṇībhyām mākṣavyāyaṇībhyaḥ
Ablativemākṣavyāyaṇyāḥ mākṣavyāyaṇībhyām mākṣavyāyaṇībhyaḥ
Genitivemākṣavyāyaṇyāḥ mākṣavyāyaṇyoḥ mākṣavyāyaṇīnām
Locativemākṣavyāyaṇyām mākṣavyāyaṇyoḥ mākṣavyāyaṇīṣu

Compound mākṣavyāyaṇi - mākṣavyāyaṇī -

Adverb -mākṣavyāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria