Declension table of ?mākṣavya

Deva

MasculineSingularDualPlural
Nominativemākṣavyaḥ mākṣavyau mākṣavyāḥ
Vocativemākṣavya mākṣavyau mākṣavyāḥ
Accusativemākṣavyam mākṣavyau mākṣavyān
Instrumentalmākṣavyeṇa mākṣavyābhyām mākṣavyaiḥ mākṣavyebhiḥ
Dativemākṣavyāya mākṣavyābhyām mākṣavyebhyaḥ
Ablativemākṣavyāt mākṣavyābhyām mākṣavyebhyaḥ
Genitivemākṣavyasya mākṣavyayoḥ mākṣavyāṇām
Locativemākṣavye mākṣavyayoḥ mākṣavyeṣu

Compound mākṣavya -

Adverb -mākṣavyam -mākṣavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria