Declension table of ?māhināvat

Deva

MasculineSingularDualPlural
Nominativemāhināvān māhināvantau māhināvantaḥ
Vocativemāhināvan māhināvantau māhināvantaḥ
Accusativemāhināvantam māhināvantau māhināvataḥ
Instrumentalmāhināvatā māhināvadbhyām māhināvadbhiḥ
Dativemāhināvate māhināvadbhyām māhināvadbhyaḥ
Ablativemāhināvataḥ māhināvadbhyām māhināvadbhyaḥ
Genitivemāhināvataḥ māhināvatoḥ māhināvatām
Locativemāhināvati māhināvatoḥ māhināvatsu

Compound māhināvat -

Adverb -māhināvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria