Declension table of ?māhika

Deva

MasculineSingularDualPlural
Nominativemāhikaḥ māhikau māhikāḥ
Vocativemāhika māhikau māhikāḥ
Accusativemāhikam māhikau māhikān
Instrumentalmāhikena māhikābhyām māhikaiḥ māhikebhiḥ
Dativemāhikāya māhikābhyām māhikebhyaḥ
Ablativemāhikāt māhikābhyām māhikebhyaḥ
Genitivemāhikasya māhikayoḥ māhikānām
Locativemāhike māhikayoḥ māhikeṣu

Compound māhika -

Adverb -māhikam -māhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria