Declension table of ?māhīyatva

Deva

NeuterSingularDualPlural
Nominativemāhīyatvam māhīyatve māhīyatvāni
Vocativemāhīyatva māhīyatve māhīyatvāni
Accusativemāhīyatvam māhīyatve māhīyatvāni
Instrumentalmāhīyatvena māhīyatvābhyām māhīyatvaiḥ
Dativemāhīyatvāya māhīyatvābhyām māhīyatvebhyaḥ
Ablativemāhīyatvāt māhīyatvābhyām māhīyatvebhyaḥ
Genitivemāhīyatvasya māhīyatvayoḥ māhīyatvānām
Locativemāhīyatve māhīyatvayoḥ māhīyatveṣu

Compound māhīyatva -

Adverb -māhīyatvam -māhīyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria