Declension table of māhiṣya

Deva

MasculineSingularDualPlural
Nominativemāhiṣyaḥ māhiṣyau māhiṣyāḥ
Vocativemāhiṣya māhiṣyau māhiṣyāḥ
Accusativemāhiṣyam māhiṣyau māhiṣyān
Instrumentalmāhiṣyeṇa māhiṣyābhyām māhiṣyaiḥ māhiṣyebhiḥ
Dativemāhiṣyāya māhiṣyābhyām māhiṣyebhyaḥ
Ablativemāhiṣyāt māhiṣyābhyām māhiṣyebhyaḥ
Genitivemāhiṣyasya māhiṣyayoḥ māhiṣyāṇām
Locativemāhiṣye māhiṣyayoḥ māhiṣyeṣu

Compound māhiṣya -

Adverb -māhiṣyam -māhiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria