Declension table of māhiṣmatī

Deva

FeminineSingularDualPlural
Nominativemāhiṣmatī māhiṣmatyau māhiṣmatyaḥ
Vocativemāhiṣmati māhiṣmatyau māhiṣmatyaḥ
Accusativemāhiṣmatīm māhiṣmatyau māhiṣmatīḥ
Instrumentalmāhiṣmatyā māhiṣmatībhyām māhiṣmatībhiḥ
Dativemāhiṣmatyai māhiṣmatībhyām māhiṣmatībhyaḥ
Ablativemāhiṣmatyāḥ māhiṣmatībhyām māhiṣmatībhyaḥ
Genitivemāhiṣmatyāḥ māhiṣmatyoḥ māhiṣmatīnām
Locativemāhiṣmatyām māhiṣmatyoḥ māhiṣmatīṣu

Compound māhiṣmati - māhiṣmatī -

Adverb -māhiṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria