Declension table of ?māhiṣmateyaka

Deva

MasculineSingularDualPlural
Nominativemāhiṣmateyakaḥ māhiṣmateyakau māhiṣmateyakāḥ
Vocativemāhiṣmateyaka māhiṣmateyakau māhiṣmateyakāḥ
Accusativemāhiṣmateyakam māhiṣmateyakau māhiṣmateyakān
Instrumentalmāhiṣmateyakena māhiṣmateyakābhyām māhiṣmateyakaiḥ māhiṣmateyakebhiḥ
Dativemāhiṣmateyakāya māhiṣmateyakābhyām māhiṣmateyakebhyaḥ
Ablativemāhiṣmateyakāt māhiṣmateyakābhyām māhiṣmateyakebhyaḥ
Genitivemāhiṣmateyakasya māhiṣmateyakayoḥ māhiṣmateyakānām
Locativemāhiṣmateyake māhiṣmateyakayoḥ māhiṣmateyakeṣu

Compound māhiṣmateyaka -

Adverb -māhiṣmateyakam -māhiṣmateyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria