Declension table of ?māhiṣma

Deva

MasculineSingularDualPlural
Nominativemāhiṣmaḥ māhiṣmau māhiṣmāḥ
Vocativemāhiṣma māhiṣmau māhiṣmāḥ
Accusativemāhiṣmam māhiṣmau māhiṣmān
Instrumentalmāhiṣmeṇa māhiṣmābhyām māhiṣmaiḥ māhiṣmebhiḥ
Dativemāhiṣmāya māhiṣmābhyām māhiṣmebhyaḥ
Ablativemāhiṣmāt māhiṣmābhyām māhiṣmebhyaḥ
Genitivemāhiṣmasya māhiṣmayoḥ māhiṣmāṇām
Locativemāhiṣme māhiṣmayoḥ māhiṣmeṣu

Compound māhiṣma -

Adverb -māhiṣmam -māhiṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria